top of page

अम्बास्तोत्रम् २ (ज्ञानप्रसून माणिक्याञ्चितभूषणां) | jnanaprasunamba stotram

ज्ञानप्रसूनाम्बास्तोत्रम् 
माणिक्याञ्चितभूषणां मणिवरां माहेन्द्रनीलोज्ज्वलां
     मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् ।
मौलिस्तोमनुतां मराळगमनां माध्वीरसानन्दिनीं
     ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १॥

श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां
     राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।
रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
     ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २॥

कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं
     कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
     ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३॥

भावातीतमनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं
     बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क…
bottom of page