top of page

अर्धनारीश्वरसहस्रनामावलिः २ (हिरण्यबाहवे हिरण्यवर्णायै) | ardha narishvara sahasranamavali 2

श्रीअर्धनारीश्वरसहस्रनामावलिः 

ॐ हिरण्यबाहवे हिरण्यवर्णायै नमः ॐ ।
ॐ सेनानये महासेनान्यै नमः ॐ ।
ॐ दिग्पतये सर्वदिग्रक्षेश्वर्यै नमः ॐ ।
ॐ तरुराजे कल्पतरुनिकरायै नमः ॐ ।
ॐ हराय हरहृदयविहारिण्यै नमः ॐ ।
ॐ हरिकेशाय जटालङ्कारायै नमः ॐ ।
ॐ पशुपतये कामधेनवे नमः ॐ ।
ॐ महते महादेव्यै नमः ॐ ।
ॐ सस्पिञ्जराय नीललोहितरमण्यै नमः ॐ ।
ॐ मृडाय मृडान्यै नमः…
bottom of page