top of page
देवीस्तवम् | Devistava (Harivasham)
देवीस्तवम्
हरिवंशे अनुबन्धम्- अध्याय-८
वैशम्पायन उवाच
आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
जननी सिद्धसेनस्य दुर्गा वीरा महातपाः ॥ १॥
जया च विजया चैव पुष्टिश्च त्वं क्षमा दया ।
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥ २॥
बहुरूपा विरूपा च अनेकविधरूपिणी ।
विरूपाक्षी विशालाक्षी भक्तानां परिरक्षणी ॥ ३॥
पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।
वासस्तव महादेवि वनेषूपवन…bottom of page
