top of page

पार्वतीस्तवः कुमारविरचितम् (शिवरहस्यान्तर्गतः) | Parvati stavah kumara virachitam

कुमारविरचितं पार्वतीस्तवः 
उमा गौरी महाकाली महागौरी शिवा सती ।
शर्वाणी चण्डिका दुर्गा रुद्राणी गिरिकन्यका ॥ १॥

मृडानी पार्वती माया महामाया महेश्वरी ।
अपर्णा शाम्भवी भद्रा शुभा त्रिपुरभैरवी ॥ २॥

श्रीः सर्वमङ्गला लक्ष्मीः भवानी दक्षकन्यका ।
आर्या हैमवती चेति स्मृत्वा जयमवाप्नुयात् ॥ ३॥

एकैकमपि यन्नाम गौर्यास्तद्दुःखनाशकम् ।
जयदं धनदं चैतत् आयुर्वृद्धिकरं परम् ॥ ४॥ (जयप्रदमिदं चैतत्)

ततः कुमार तां…
bottom of page