top of page
पार्वत्यष्टोत्तरशतनामस्तोत्रम् | Parvatyashtottara shatanama stotram
श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम्
महेश्वरी महादेवी महेश्वरविमोहिनी ।
महाप्रभा महामाया महासुरनिषूदनी ॥ १॥
उमा कुमारजननी हिमाचलतनूभवा ।
भवानी भावनागम्या भवपाशविमोचिनी ॥ २॥
शिवा भवाङ्कनिलया मृगाङ्कसदृशानना ।
अपङ्का शङ्करी शान्ता हृदयान्तःप्रकाशिनी ॥ ३॥
विजया दुर्जयामेया जयदा जगदीश्वरी ।
आर्या परापरमयी त्रिपुरा परमेश्वरी ॥ ४॥
कात्यायनी हैमवती शाम्भवी सुम्भमर्दिनी ।
शाकम्भरी कला कालि भैरवी भयहारिणी ॥ ५॥
नारायणी प्राणमयी शर्वाणी सर्वमङ्गला ।
अरुणा भूरिकरुणा शरणागतवत्सला ॥…bottom of page
