top of page
शिवास्तोत्रम् (माहाकालसंहितायां कामकलाखण्डान्तर्गतम्) | shiva stotram
शिवास्तोत्रम्
शिवारूपधरे देवि कामकालि नमोऽस्तु ते ।
उल्कामुखि ललज्जिह्वे घोररावे शृगालिनि ॥ १॥
श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ।
अरण्यचारिणि शिवे फेरो जम्बूकरूपिणि ॥ २॥
नमोऽस्तु ते महामाये जगत्तारिणि कालिके ।
मातङ्गि कुक्कुटे रौद्रि कालकालि नमोऽस्तु ते ॥ ३॥ var कालिकालि
सर्वसिद्धिप्रदे देवि भयङ्करि भयावहे । var सर्वसिद्धिप्रदे भीमे
प्रसन्ना भव देवेशि मम भक्तस्य कालिके ॥ ४॥
संसारतारिणि जय…bottom of page
