top of page

शिवास्तोत्रम् (माहाकालसंहितायां कामकलाखण्डान्तर्गतम्) | shiva stotram

शिवास्तोत्रम् 
शिवारूपधरे देवि कामकालि नमोऽस्तु ते ।
उल्कामुखि ललज्जिह्वे घोररावे श‍ृगालिनि ॥ १॥

श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ।
अरण्यचारिणि शिवे फेरो जम्बूकरूपिणि ॥ २॥

नमोऽस्तु ते महामाये जगत्तारिणि कालिके ।
मातङ्गि कुक्कुटे रौद्रि कालकालि नमोऽस्तु ते ॥ ३॥  var  कालिकालि

सर्वसिद्धिप्रदे देवि भयङ्करि भयावहे ।  var  सर्वसिद्धिप्रदे भीमे
प्रसन्ना भव देवेशि मम भक्तस्य कालिके ॥ ४॥

संसारतारिणि जय…
bottom of page