top of page
प्रार्थनामृतस्तोत्रम् (रघुनाथदासगोस्वामिविरचितम्) | prarthana amrita stotram
प्रार्थनामृतस्तोत्रम्
श्रीरूपरतिमञ्जर्योरङ्घ्रिसेवैकगृध्नुना ।
असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥ १॥
अयं जीवो रङ्गैर्नयनयुगलस्यन्दिसलिल
प्रधौताङ्गो रङ्गो घटितपटुरोमालिनटनः ।
कदा रासे लास्यैः प्रेमजलपरिक्लिन्नपुलक-
श्रियौ राधाकृष्णौ मदनसुनटौ विजयति भोः ॥ २॥
प्रेमोद्रेकैर्नयननिपतद्वारिधारो धरण्यां
वैवर्ण्यालीसवलितवपुः प्रौढकम्पः कदाहम् ।
स्वेदाम्भोभिः स्नपितपुलकश्रेणिमूलः स्मितोक्तौ
राधाकृष्णौ मदनसमरस्फारदक्षौ स्मरामि ॥ ३॥
मसारक्ष्मासारोद्भवनवतमालोद्भटमद-
प्रहारिश्रीभारोज्ज्वलवपुषमुद्याछुचिरसैः ।
कदा राकाचन्द्रस्तुतवदननिद्रालसदृशं
दृशा कृष्णं वक्षःस्वपनपरराधं सखि भजे ॥ ४॥
सरा…bottom of page
