top of page
युगलतिलकमन्त्रः | Yugal Tilak mantra
श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः
ॐ कं केशवाय कीर्त्य ै नमो नमः । अङ्गुलचत्वारि ललाटे ॥ १॥
ॐ नान्नारायणाय कीर्त्यै नमो नमः । अङ्गुलदश नाभौ ॥ २॥
ॐ मां माधवाय तुष्ट्यै नमो नमः । अङ्गुलाष्ट हृदये ॥ ३॥
ॐ गो गोविन्दाय तुष्ट्यै नमो नमः । अङ्गुलचतुष्टयं कण्ठे ॥ ४॥
ॐ विं विष्णवे धृत्यै नमो नमः । अङ्गुलदश…bottom of page
