top of page

युगलतिलकमन्त्रः | Yugal Tilak mantra

श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः 
ॐ कं केशवाय कीर्त्यै नमो नमः । अङ्गुलचत्वारि ललाटे ॥ १॥

ॐ नान्नारायणाय कीर्त्यै नमो नमः । अङ्गुलदश नाभौ ॥ २॥

ॐ मां माधवाय तुष्ट्यै नमो नमः । अङ्गुलाष्ट हृदये ॥ ३॥

ॐ गो गोविन्दाय तुष्ट्यै नमो नमः । अङ्गुलचतुष्टयं कण्ठे ॥ ४॥

ॐ विं विष्णवे धृत्यै नमो नमः । अङ्गुलदश…
bottom of page