श्री निम्बादित्यप्रकाशितः श्रीयुग्म तिलकमन्त्रः ॐ श्रीराधिकायै स्वा हा ॥ ॐ क्लीं ॐ श्रीं ह्रीं क्लीं ॐ युगलाय राधाकृष्णाय नमः ॥ ॐ सर्वेश्वराय सर्वविघ्नविनाशनाय स्वाहा ॥ इति तिलकमन्त्रः ॥