top of page

युग्मतिलकमन्त्र | Yugma Tilak mantra

श्री निम्बादित्यप्रकाशितः श्रीयुग्म तिलकमन्त्रः 
ॐ श्रीराधिकायै स्वाहा ॥

ॐ क्लीं ॐ श्रीं ह्रीं क्लीं ॐ युगलाय राधाकृष्णाय नमः ॥

ॐ सर्वेश्वराय सर्वविघ्नविनाशनाय स्वाहा ॥

इति तिलकमन्त्रः ॥

bottom of page