top of page
राधिकासहस्रनामावलिः | Radhika sahasra namavali
श्रीराधिकासहस्रनामावलिः
ॐ श्रीराधायै नमः । राधिकायै । कृष्णवल ्लभायै ।
कृष्णसंयुतायै । वृन्दावनेश्वर्यै । कृष्णप्रियायै ।
मदनमोहिन्यै । श्रीमत्यै । कृष्णकान्तायै । कृष्णानन्द-
प्रदायिन्यै । यशस्विन्यै । यशोगम्यायै । यशोदानन्दवल्लभायै ।
दामोदरप्रियायै । गोप्यै । गोपानन्दकर्यै । कृष्णाङ्गवासिन्यै ।
हृद्यायै । हरिकान्तायै । हरिप्रियायै नमः ॥ २०
ॐ प्रधानगोपिकायै नमः । गोपकन्यायै । त्रैलोक्यसुन्दर्यै ।
वृन्दावनविहारिण्यै । विकासितमुखाम्बुजायै…bottom of page
