top of page
राधिकास्तवराजस्तोत्रम् | Radhika stavaraja stotram
श्रीराधिकास्तवराजस्तोत्रम्
श्रीमते रामानुजाय नमः ॥
ध्याय ेन्नीलाम्बरीं श्यामां गौरवर्णां वराङ्गनाम् ।
वेदगुह्या गुणातीता राधाकृष्णसमन्विता ॥ १॥
मोहिनी सुन्दरी बाला रसरूपा हरिप्रिया ।
श्रीकृष्णवल्लभा राधा पुरुषोत्तमधीमतः ॥ २॥
तरुणा करुणा रक्ता अलङ्कारजितोपमा ।
निर्भया कोमला सीमा चन्द्रकोटिनिभानना ॥ ३॥
नूपुरा सहिता पद्मा पादयुग्ममनूपमा ।
केलिगर्भसमाजङ्घा नितम्बिनि मनोरमा ॥ ४॥
नीलाम्बरपरीधाना किङ्किणीकटिमेखला ।
कृशोदरी चातिनम्रा गोपपत्नी नमस्कृता ॥ ५॥
त्रिवलीनाभिगम्भीरा पीनतुङ्गपयोधरा ।
कस्तूरीमलयालिप्ता चर्चितावर्तुलस्तना ॥…bottom of page
