top of page

राधिकास्तवराजस्तोत्रम् | Radhika stavaraja stotram

श्रीराधिकास्तवराजस्तोत्रम् 
श्रीमते रामानुजाय नमः ॥

ध्यायेन्नीलाम्बरीं श्यामां गौरवर्णां वराङ्गनाम् ।
वेदगुह्या गुणातीता राधाकृष्णसमन्विता ॥ १॥

मोहिनी सुन्दरी बाला रसरूपा हरिप्रिया ।
श्रीकृष्णवल्लभा राधा पुरुषोत्तमधीमतः ॥ २॥

तरुणा करुणा रक्ता अलङ्कारजितोपमा ।
निर्भया कोमला सीमा चन्द्रकोटिनिभानना ॥ ३॥

नूपुरा सहिता पद्मा पादयुग्ममनूपमा ।
केलिगर्भसमाजङ्घा नितम्बिनि मनोरमा ॥ ४॥

नीलाम्बरपरीधाना किङ्किणीकटिमेखला ।
कृशोदरी चातिनम्रा गोपपत्नी नमस्कृता ॥ ५॥

त्रिवलीनाभिगम्भीरा पीनतुङ्गपयोधरा ।
कस्तूरीमलयालिप्ता चर्चितावर्तुलस्तना ॥…
bottom of page