top of page
राधिके! राधय त्वं मुदा माधवम् | Radhike Radhaya tvam muda madhavam
राधिके! राधय त्वं मुदा माधवम्
राधिके! राधय त्वं मुद ा माधवम् ॥
यं विना गोकुलं नैव संशोभते ।
यं विना गोधनं नैव संवर्द्धते ।
यं विना नैव वृन्दावनं राजते ।
यं विना नैव गोवर्धनं भ्राजते ।
राधिके! राधय त्वं तु तं माधवम् ॥
यामुनं जीवनं नैव मोदायते ।
नैव नैपं सुमं तत्तटे शालते ।
नर्…bottom of page
