top of page

राधोपनिषत् अथवा राधिकोपनिषत् | Radhopanishat | Radha Upnishad

राधोपनिषत्


प्रथमः प्रपाठकः

अथ सुषुप्तौ रामः स्वबोधमाधायेव किं मे देवः ? क्वासौ कृष्णो

योऽयं मम भ्रातेति ? तस्य का निष्ठा ब्रूहीति ।


सा वै ह्युवाच । राम श‍ृणु-भूर्भुवः स्वर्महर्जनस्तपः

सत्यं तलं वितलं सुतलं रसातलं तलातलं महातलं पातालं

एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति

अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं स्थानं

वैकुण्ठः ।


स…

bottom of page