top of page
राधोपनिषत् अथवा राधिकोपनिषत् | Radhopanishat | Radha Upnishad
राधोपनिषत्
प्रथमः प्रपाठकः
ॐ
अथ सुषुप्तौ रामः स्वबोधमाधायेव किं मे देवः ? क्वासौ कृष्णो
योऽयं मम भ्रातेति ? तस्य का निष्ठा ब्रूहीति ।
सा वै ह्युवाच । राम शृणु-भूर्भुवः स्वर्महर्जनस्तपः
सत्यं तलं वितलं सुतलं रसातलं तलातलं महातलं पातालं
एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति
अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं स्थानं
वैकुण्ठः ।
स…
bottom of page
