top of page

रेणुकागीतम् | Renuka Geetam

रेणुका गीतम् 

श्री गणेशाय नमः ।

सुर शिरश्चरच्चरण रेणुका । जगदधीश्वरी जयति रेणुका ॥

देवता शिरो देश लालितम् । रेणुका पादं दिशतु मे मुदम् ॥

कुण्डलीपुरी मण्डनं महः । किमपि भासतां मम सदा हृदि ॥

मस्तकैतवं वस्तु शाश्वतम् । अस्ति मे सदा शस्तदं हृदि ॥

आदिनारि ते पादपङ्कजम् । स्फुरतु मे मनः सरसिजे सदा ॥

केवलं…
bottom of page