top of page
रेणुकागीतम् | Renuka Geetam
रेणुका गीतम्
श्री गणेशाय नमः ।
सुर शिरश्चरच्चरण रेणुका । जगदधीश्वरी जयति रेणुका ॥
देवता शिरो देश लालितम् । रेणुका पादं दिशतु मे मुदम् ॥
कुण्डलीपुरी मण्डनं महः । किमपि भासतां मम सदा हृदि ॥
मस्तकैतवं वस्तु शाश्वतम् । अस्ति मे सदा शस्तदं हृदि ॥
आदिनारि ते पादपङ्कजम् । स्फुरतु मे मनः सरसिजे सदा ॥
केवलं…bottom of page
