top of page

महासरस्वतीसहस्रनामावलिः २ सरस्वतीसहस्रनामावलिः २ (ह्रीं ऐं ह्रीं महावाण्यै) | Maha sarasvati sahasra namavalih 2

सरस्वती अथवा महासरस्वतीसहस्रनामावलिः 

ॐ ह्रीं ऐं ह्रीं महावाण्यै नमः । विद्यायै । विद्येश्वर्यै । सरस्वत्यै ।
वागीशायै । देव्यै । श्रीभगमालिन्यै । महाविद्यायै । महामात्रे ।
महादेव्यै । महेश्वर्यै । वेणायै । वेणमुख्यै । भव्यायै ।
कुलाकुलविचारिण्यै । अमूर्तामूर्तरूपायै । विद्यायै । एकादशाक्षर्यै ।
स्वरूपायै । निर्गुणायै नमः । २०

ॐ सत्त्वायै नमः । मदिरारुणलोचनायै…
bottom of page