top of page

वाग्मतिसहस्रनामावलिः (स्कन्दपुराणे हिमवत्खण्डान्तर्गतम्) | vagmati sahasra namavalih

श्रीवाग्मतिसहस्रनामावलिः 
ॐ श्रीवाग्मत्याः सहस्रनामस्तोत्रस्य गायत्रीच्छन्दः ।
वागीश्वरी देवता वाग्भवो बीजं, कामराजः लज्जा कीलकं, शिवगङ्गा
बुद्धिब्रह्मसरस्वतीशक्तिश्चतुर्वर्गसाधने विनियोगः ॥

अथ सहस्रनामावलिः ।
ॐ वाग्मत्यै नमः । वाग्भवायै । वाण्यै । वागीश्वर्यै । वचोवरायै ।
वागीशायै । वरदायै । ब्राह्म्यै । वाग्विभूत्यै । भारत्यै ।
वागीशवल्लभायै । भाषायै । गीरूपायै । वाक्-स्वरूपिण्यै ।
वाग्रूपिण्यै । चैतन्यायै । वाग्वागीश्वरवल्लभायै । वाचोर्मिमालिन्यै…
bottom of page