top of page
शारदागीतिका | sharada gitika
श्रीशारदागीतिका
अयि शारदे ! मदीये हृदि मन्दिरे स्वकीये ।
कमनीयपादपद्मे कृ पया त्वया निधेये ॥ १॥
श्रुतसाधनेन हीनाः शिशवस्तवाऽतिदीनाः ।
इह सन्ति तापलीना विविधाऽऽपदामधीनाः ॥ २॥
महदे ! शुभागमन्ते विदधामहे निशान्ते ।
कथनं त्विदं तवान्ते दययेहि दिव्यकान्ते ! ॥ ३॥
करुणाकटाक्षदानैर्दुरितोदधौ निमग्नान् ।
कथमीक्षसे न बालान् जगदम्ब ! पादलग्नान् ॥ ४॥
वसनं न चाऽशनन्ते सकलाः सुता लभन्ते ।
अत एव…bottom of page
