top of page

शारदास्तवकदम्बम् (शिवाभिनवनृसिंहभारतीविरचितम्) | sharada stava kadambam

श्रीशारदास्तवकदम्बम् 
(श्रीकालटिक्षेत्रे)
हेलया रचितचित्रविष्टपां चेलधूतशरदभ्रविभ्रमाम् ।
कालटीपुरनिवासदीक्षितां कालकालसहजां नुमो वयम् ॥ १॥

नास्तिक्यबुद्धिहतमानसवारिजातां-
     स्त्यक्तात्मकर्मनिचयान्बहुशो द्विजाद्यान् ।
कृत्तोत्तमाङ्गजततीन्विनिरीक्ष्य दुःख-
     वार्धौ निमग्नमिममम्ब सुखे नियुङ्क्ष्व ॥ २॥

ईशोऽस्ति जन्म च विचित्रतरं हि जन्तो-
     र्लोकान्तरं च निजकर्मकृतां सुखापम् ।
पापानि पापफलदाश्च तथैव लोका
     इत्यम्ब लोकततये वितराशु बुद्धिम् ॥ ३॥

ब्रह्मास्ति सत्यमथ दृश्यमिदं हि मिथ्या
     रज्जूरगादिवदतो न हि सौख्यलेशः ।
तस्मादि…
bottom of page