top of page
काकिनीकवचम् (रुद्रयामलान्तर्गतम्) | Kakinikavacham
काकिनीकवचम्
अथ षष्ठसप्ततितमः पटलः
श्रीआनन्दभैरवी उवाच
क थयामि महाकाल! चात्यन्ताद्भुतसाधनम् ।
कवचं काकिनीदेव्या अष्टोत्तरशताक्षरम् ॥ ७६-१॥
यस्य गेहे करे शीर्षे कण्ठे च चित्तमध्यके ।
भुजमध्ये च कट्यां वा धारयित्वा महीतले ॥ ७६-२॥
किं न सिद्धिं करोत्येव साधको योगिनीपतिः ।
योगसिद्धिः क्रियासिद्धिः शिवासिद्धिस्तथा परा ॥ ७६-३॥
महासिद्धिः खेचरी च सुषुम्णासिद्धिरेव च ।
फलसिद्धिः कालसिद्धिः क्रियासिद्धिः शिवाम्बिका ॥ ७६-४॥
जङ्घासिद्धिः परासिद्धिः खड्गसिद्धिः सुसूक्ष्मगा…bottom of page
