top of page
महाकुलकुण्डलिनीसहस्रनामस्तोत्रम् | Shri Mahakula kundalini Sahasra nama stotram
श्रीमहाकुलकुण्डलिनीसहस्रनामस्तोत्रम्
अथ षडस्त्रिंशः पटलः
श्रीआनन्दभैरवी उवाच
अथ कान्त प्रवक्ष्यामि कुण्डलीचेतनादिकम् ।
सहस्रनामसकलं कुण्डलिन्याः प्रियं सुखम् ॥ ३६-१॥
अष्टोत्तरं महापुण्यं साक्षात् सिद्धिप्रदायकम् ।
तव प्रेमवशेनैव कथयामि शृणुष्व तत् ॥ ३६-२॥
विना यजनयोगेन विना ध्यानेन यत्फलम् ।
तत्फलं लभते सद्यो विद्यायाः सुकृपा भवेत् ॥ ३६-३॥
या विद्या भुवनेशानी त्रैलोक्यपरिपूजिता ।
सा देवी…
bottom of page
