top of page

महाकुलकुण्डलिनीसहस्रनामस्तोत्रम् | Shri Mahakula kundalini Sahasra nama stotram

श्रीमहाकुलकुण्डलिनीसहस्रनामस्तोत्रम्


अथ षडस्त्रिंशः पटलः


श्रीआनन्दभैरवी उवाच

अथ कान्त प्रवक्ष्यामि कुण्डलीचेतनादिकम् ।

सहस्रनामसकलं कुण्डलिन्याः प्रियं सुखम् ॥ ३६-१॥


अष्टोत्तरं महापुण्यं साक्षात् सिद्धिप्रदायकम् ।

तव प्रेमवशेनैव कथयामि श‍ृणुष्व तत् ॥ ३६-२॥


विना यजनयोगेन विना ध्यानेन यत्फलम् ।

तत्फलं लभते सद्यो विद्यायाः सुकृपा भवेत् ॥ ३६-३॥


या विद्या भुवनेशानी त्रैलोक्यपरिपूजिता ।

सा देवी…

bottom of page