top of page

राकिणीराधिकास्तवम् (रुद्रयामलान्तर्गतम्) | Rakini Radhika stavam

राकिणीराधिकास्तवम् 
आन्दोलिता रसनिधौ कुलचञ्चला या
मायामयो सकलदुःखविनाशवीरा ।
वीरासना स्थितिगता सुलभा मुनीनां
भव्या प्रपातु भविका कुलराकिणी माम् ॥ ४१-१८॥

आनन्दसिन्धु जडिताखिलसारपाना
बाला कुलीननमिता दलषट्कुलस्था ।
कालीकलामलगुणा धनिनां धनस्था ।
कृष्णेश्वरी समुदयं कुरु राकिणी मे ॥ ४१-१९॥

या राकिणी त्रिजगतामुदयाय चेष्टा
संज्ञामयी कुलवती कुलवल्लभस्था ।
विश्वेश्वरी स्मरहरप्रियकर्मनिष्ठा
कृष्णप्रिया मम सुखं परिपातु देवी ॥ ४१-२०॥

षड्वर्गनाथकरपद्मनिषेविता या
राधेश्वरी प्रियकरी सुरसुन्दरी सा ।
माता कुलेशजननी जगतां मनुस्था…
bottom of page