top of page
राकिणीराधिकास्तवम् (रुद्रयामलान्तर्गतम्) | Rakini Radhika stavam
राकिणीराधिकास्तवम्
आन्दोलिता रसनिधौ कुलच ञ्चला या
मायामयो सकलदुःखविनाशवीरा ।
वीरासना स्थितिगता सुलभा मुनीनां
भव्या प्रपातु भविका कुलराकिणी माम् ॥ ४१-१८॥
आनन्दसिन्धु जडिताखिलसारपाना
बाला कुलीननमिता दलषट्कुलस्था ।
कालीकलामलगुणा धनिनां धनस्था ।
कृष्णेश्वरी समुदयं कुरु राकिणी मे ॥ ४१-१९॥
या राकिणी त्रिजगतामुदयाय चेष्टा
संज्ञामयी कुलवती कुलवल्लभस्था ।
विश्वेश्वरी स्मरहरप्रियकर्मनिष्ठा
कृष्णप्रिया मम सुखं परिपातु देवी ॥ ४१-२०॥
षड्वर्गनाथकरपद्मनिषेविता या
राधेश्वरी प्रियकरी सुरसुन्दरी सा ।
माता कुलेशजननी जगतां मनुस्था…bottom of page
