top of page

कृष्णस्तोत्रम् (ब्रह्मदेवरचितम्) | Brahma Rachit Krishna stotra

श्रीकृष्णस्तोत्र ब्रह्मारचित 

श्री गणेशाय नमः ।
ब्रह्मोवाच ।
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १॥

भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २॥

जन्मोर्मिसङ्गसहिते योषिन्नक्रौधसङ्कुले ।
रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च ॥ ३॥

प्रथमामृतरूपे च परिणामविषालये ।
यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥ ४॥

बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् ।
स्वयं च त्व कर्णधारः प्रसीद मधुसूदन ॥ ५॥

मद्विधाः…
bottom of page