top of page
कृष्णस्तोत्रम् (ब्रह्मदेवरचितम्) | Brahma Rachit Krishna stotra
श्रीकृष्णस्तोत्र ब्रह्मारचित
श्री गणेशाय नमः ।
ब्रह्मोवाच ।
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १॥
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २॥
जन्मोर्मिसङ्गसहिते योषिन्नक्रौधसङ्कुले ।
रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च ॥ ३॥
प्रथमामृतरूपे च परिणामविषालये ।
यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥ ४॥
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् ।
स्वयं च त्व कर्णधारः प्रसीद मधुसूदन ॥ ५॥
मद्विधाः…
bottom of page