top of page
भगवद्गीता माहात्म्यं ध्यानमन्त्रं च | Bhagavadgita Mahatmayam and dhyanamantra
भगवद्गीतामाहात्म्यं ध्यानमन्त्रं च
॥ श्री परमात्मने नमः ॥
॥ अथ श्रीगीतामाहात्म्यप्रारम्भः ॥
श्री गणेशाय नमः ॥ श्रीराधारमणाय नमः ॥
धरोवाच ।
भगवन्परेमेशान भक्तिरव्यभिचारिणी ।
प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥ १॥
श्री विष्णुरुवाच ।
प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा ।
स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते ॥ २॥…bottom of page
