top of page

तुलसीपूजाविधिः (नारदमहादेव संवादः) | Tulasi paja vidhi

तुलसीपूजा १ 


॥ अथ तुलसी पूजा प्रारंभः ॥ 
॥ श्रीगणेशाय नमः ॥ 
॥ अथ तुलसीपूजनं लिख्यते ॥ 
श्रीमहादेव उवाच ॥ 
शुभे पक्षे शुभे वारे शुभे ऋक्षे शुभोदये ।
केशवार्थे शुभांशे च रोपयेत्तुलसीं मुनिः ॥ १॥ 
गृहस्थो गृहमध्ये वा गृहस्थोपवनेपि वा ।
शुचौ देशे तु तुलसीमर्च्चयेद्बुद्धिमान्नरः ॥ २॥ 
मूले च वेदिकां कृत्वा आलवालसमन्विताम्…
bottom of page