top of page

तुलसीविवाहविधिः | Tulasi vivaha vidhi

तुलसीविवाहविधिः 

(इक्षुदण्डनिर्मिते पुष्पाद्यलङ्कृते मण्टपे विवाहः । तुलसी
हरिद्राचन्दनकुङ्कुमपुष्पाद्यालङ्कृता स्वीयवेद्यां प्रथमं पूज्यते ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

परमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते ... शुभतिथौ
तुलस्याः विष्णुना सह विवाहोत्सवमाचरिष्ये । (अप उपस्पृश्य)
विघ्नेश्वरपूजां कलशपूजां तुलसी पूजां च यथाविधि निर्वर्त्य ...
विष्णुं विवाहार्थे वरार्ह वस्रालङ्करण पुष्पमालादिभिः अलङ्कृत्य
वाद्यधोषगीतपुरस्सरं विवाहमण्टपमानीय कर्ता नारिकेल-कदलीफल -
ताम्बूलादिभिः उपसृत्य मण्डपे आसने प्रतिष्ठाप्य प्रार्थयेत्-
आगच्छ…
bottom of page